Declension table of ?śūrpaṇīya

Deva

MasculineSingularDualPlural
Nominativeśūrpaṇīyaḥ śūrpaṇīyau śūrpaṇīyāḥ
Vocativeśūrpaṇīya śūrpaṇīyau śūrpaṇīyāḥ
Accusativeśūrpaṇīyam śūrpaṇīyau śūrpaṇīyān
Instrumentalśūrpaṇīyena śūrpaṇīyābhyām śūrpaṇīyaiḥ śūrpaṇīyebhiḥ
Dativeśūrpaṇīyāya śūrpaṇīyābhyām śūrpaṇīyebhyaḥ
Ablativeśūrpaṇīyāt śūrpaṇīyābhyām śūrpaṇīyebhyaḥ
Genitiveśūrpaṇīyasya śūrpaṇīyayoḥ śūrpaṇīyānām
Locativeśūrpaṇīye śūrpaṇīyayoḥ śūrpaṇīyeṣu

Compound śūrpaṇīya -

Adverb -śūrpaṇīyam -śūrpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria