Declension table of ?śūrpayat

Deva

NeuterSingularDualPlural
Nominativeśūrpayat śūrpayantī śūrpayatī śūrpayanti
Vocativeśūrpayat śūrpayantī śūrpayatī śūrpayanti
Accusativeśūrpayat śūrpayantī śūrpayatī śūrpayanti
Instrumentalśūrpayatā śūrpayadbhyām śūrpayadbhiḥ
Dativeśūrpayate śūrpayadbhyām śūrpayadbhyaḥ
Ablativeśūrpayataḥ śūrpayadbhyām śūrpayadbhyaḥ
Genitiveśūrpayataḥ śūrpayatoḥ śūrpayatām
Locativeśūrpayati śūrpayatoḥ śūrpayatsu

Adverb -śūrpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria