Declension table of ?śūrpitavatī

Deva

FeminineSingularDualPlural
Nominativeśūrpitavatī śūrpitavatyau śūrpitavatyaḥ
Vocativeśūrpitavati śūrpitavatyau śūrpitavatyaḥ
Accusativeśūrpitavatīm śūrpitavatyau śūrpitavatīḥ
Instrumentalśūrpitavatyā śūrpitavatībhyām śūrpitavatībhiḥ
Dativeśūrpitavatyai śūrpitavatībhyām śūrpitavatībhyaḥ
Ablativeśūrpitavatyāḥ śūrpitavatībhyām śūrpitavatībhyaḥ
Genitiveśūrpitavatyāḥ śūrpitavatyoḥ śūrpitavatīnām
Locativeśūrpitavatyām śūrpitavatyoḥ śūrpitavatīṣu

Compound śūrpitavati - śūrpitavatī -

Adverb -śūrpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria