Declension table of ?śūrpya

Deva

MasculineSingularDualPlural
Nominativeśūrpyaḥ śūrpyau śūrpyāḥ
Vocativeśūrpya śūrpyau śūrpyāḥ
Accusativeśūrpyam śūrpyau śūrpyān
Instrumentalśūrpyeṇa śūrpyābhyām śūrpyaiḥ śūrpyebhiḥ
Dativeśūrpyāya śūrpyābhyām śūrpyebhyaḥ
Ablativeśūrpyāt śūrpyābhyām śūrpyebhyaḥ
Genitiveśūrpyasya śūrpyayoḥ śūrpyāṇām
Locativeśūrpye śūrpyayoḥ śūrpyeṣu

Compound śūrpya -

Adverb -śūrpyam -śūrpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria