Declension table of ?śūrpayitavya

Deva

MasculineSingularDualPlural
Nominativeśūrpayitavyaḥ śūrpayitavyau śūrpayitavyāḥ
Vocativeśūrpayitavya śūrpayitavyau śūrpayitavyāḥ
Accusativeśūrpayitavyam śūrpayitavyau śūrpayitavyān
Instrumentalśūrpayitavyena śūrpayitavyābhyām śūrpayitavyaiḥ śūrpayitavyebhiḥ
Dativeśūrpayitavyāya śūrpayitavyābhyām śūrpayitavyebhyaḥ
Ablativeśūrpayitavyāt śūrpayitavyābhyām śūrpayitavyebhyaḥ
Genitiveśūrpayitavyasya śūrpayitavyayoḥ śūrpayitavyānām
Locativeśūrpayitavye śūrpayitavyayoḥ śūrpayitavyeṣu

Compound śūrpayitavya -

Adverb -śūrpayitavyam -śūrpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria