Declension table of ?śūrpaṇīya

Deva

NeuterSingularDualPlural
Nominativeśūrpaṇīyam śūrpaṇīye śūrpaṇīyāni
Vocativeśūrpaṇīya śūrpaṇīye śūrpaṇīyāni
Accusativeśūrpaṇīyam śūrpaṇīye śūrpaṇīyāni
Instrumentalśūrpaṇīyena śūrpaṇīyābhyām śūrpaṇīyaiḥ
Dativeśūrpaṇīyāya śūrpaṇīyābhyām śūrpaṇīyebhyaḥ
Ablativeśūrpaṇīyāt śūrpaṇīyābhyām śūrpaṇīyebhyaḥ
Genitiveśūrpaṇīyasya śūrpaṇīyayoḥ śūrpaṇīyānām
Locativeśūrpaṇīye śūrpaṇīyayoḥ śūrpaṇīyeṣu

Compound śūrpaṇīya -

Adverb -śūrpaṇīyam -śūrpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria