Declension table of ?śūrpitavat

Deva

NeuterSingularDualPlural
Nominativeśūrpitavat śūrpitavantī śūrpitavatī śūrpitavanti
Vocativeśūrpitavat śūrpitavantī śūrpitavatī śūrpitavanti
Accusativeśūrpitavat śūrpitavantī śūrpitavatī śūrpitavanti
Instrumentalśūrpitavatā śūrpitavadbhyām śūrpitavadbhiḥ
Dativeśūrpitavate śūrpitavadbhyām śūrpitavadbhyaḥ
Ablativeśūrpitavataḥ śūrpitavadbhyām śūrpitavadbhyaḥ
Genitiveśūrpitavataḥ śūrpitavatoḥ śūrpitavatām
Locativeśūrpitavati śūrpitavatoḥ śūrpitavatsu

Adverb -śūrpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria