Declension table of ?śūrpayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśūrpayiṣyat śūrpayiṣyantī śūrpayiṣyatī śūrpayiṣyanti
Vocativeśūrpayiṣyat śūrpayiṣyantī śūrpayiṣyatī śūrpayiṣyanti
Accusativeśūrpayiṣyat śūrpayiṣyantī śūrpayiṣyatī śūrpayiṣyanti
Instrumentalśūrpayiṣyatā śūrpayiṣyadbhyām śūrpayiṣyadbhiḥ
Dativeśūrpayiṣyate śūrpayiṣyadbhyām śūrpayiṣyadbhyaḥ
Ablativeśūrpayiṣyataḥ śūrpayiṣyadbhyām śūrpayiṣyadbhyaḥ
Genitiveśūrpayiṣyataḥ śūrpayiṣyatoḥ śūrpayiṣyatām
Locativeśūrpayiṣyati śūrpayiṣyatoḥ śūrpayiṣyatsu

Adverb -śūrpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria