Declension table of ?śūrpitā

Deva

FeminineSingularDualPlural
Nominativeśūrpitā śūrpite śūrpitāḥ
Vocativeśūrpite śūrpite śūrpitāḥ
Accusativeśūrpitām śūrpite śūrpitāḥ
Instrumentalśūrpitayā śūrpitābhyām śūrpitābhiḥ
Dativeśūrpitāyai śūrpitābhyām śūrpitābhyaḥ
Ablativeśūrpitāyāḥ śūrpitābhyām śūrpitābhyaḥ
Genitiveśūrpitāyāḥ śūrpitayoḥ śūrpitānām
Locativeśūrpitāyām śūrpitayoḥ śūrpitāsu

Adverb -śūrpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria