Declension table of ?śūrpayat

Deva

MasculineSingularDualPlural
Nominativeśūrpayan śūrpayantau śūrpayantaḥ
Vocativeśūrpayan śūrpayantau śūrpayantaḥ
Accusativeśūrpayantam śūrpayantau śūrpayataḥ
Instrumentalśūrpayatā śūrpayadbhyām śūrpayadbhiḥ
Dativeśūrpayate śūrpayadbhyām śūrpayadbhyaḥ
Ablativeśūrpayataḥ śūrpayadbhyām śūrpayadbhyaḥ
Genitiveśūrpayataḥ śūrpayatoḥ śūrpayatām
Locativeśūrpayati śūrpayatoḥ śūrpayatsu

Compound śūrpayat -

Adverb -śūrpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria