Declension table of ?śūrpita

Deva

MasculineSingularDualPlural
Nominativeśūrpitaḥ śūrpitau śūrpitāḥ
Vocativeśūrpita śūrpitau śūrpitāḥ
Accusativeśūrpitam śūrpitau śūrpitān
Instrumentalśūrpitena śūrpitābhyām śūrpitaiḥ śūrpitebhiḥ
Dativeśūrpitāya śūrpitābhyām śūrpitebhyaḥ
Ablativeśūrpitāt śūrpitābhyām śūrpitebhyaḥ
Genitiveśūrpitasya śūrpitayoḥ śūrpitānām
Locativeśūrpite śūrpitayoḥ śūrpiteṣu

Compound śūrpita -

Adverb -śūrpitam -śūrpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria