Declension table of ?śūrpayantī

Deva

FeminineSingularDualPlural
Nominativeśūrpayantī śūrpayantyau śūrpayantyaḥ
Vocativeśūrpayanti śūrpayantyau śūrpayantyaḥ
Accusativeśūrpayantīm śūrpayantyau śūrpayantīḥ
Instrumentalśūrpayantyā śūrpayantībhyām śūrpayantībhiḥ
Dativeśūrpayantyai śūrpayantībhyām śūrpayantībhyaḥ
Ablativeśūrpayantyāḥ śūrpayantībhyām śūrpayantībhyaḥ
Genitiveśūrpayantyāḥ śūrpayantyoḥ śūrpayantīnām
Locativeśūrpayantyām śūrpayantyoḥ śūrpayantīṣu

Compound śūrpayanti - śūrpayantī -

Adverb -śūrpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria