Declension table of ?śūrpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśūrpayiṣyantī śūrpayiṣyantyau śūrpayiṣyantyaḥ
Vocativeśūrpayiṣyanti śūrpayiṣyantyau śūrpayiṣyantyaḥ
Accusativeśūrpayiṣyantīm śūrpayiṣyantyau śūrpayiṣyantīḥ
Instrumentalśūrpayiṣyantyā śūrpayiṣyantībhyām śūrpayiṣyantībhiḥ
Dativeśūrpayiṣyantyai śūrpayiṣyantībhyām śūrpayiṣyantībhyaḥ
Ablativeśūrpayiṣyantyāḥ śūrpayiṣyantībhyām śūrpayiṣyantībhyaḥ
Genitiveśūrpayiṣyantyāḥ śūrpayiṣyantyoḥ śūrpayiṣyantīnām
Locativeśūrpayiṣyantyām śūrpayiṣyantyoḥ śūrpayiṣyantīṣu

Compound śūrpayiṣyanti - śūrpayiṣyantī -

Adverb -śūrpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria