Declension table of ?śūrpayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūrpayamāṇaḥ śūrpayamāṇau śūrpayamāṇāḥ
Vocativeśūrpayamāṇa śūrpayamāṇau śūrpayamāṇāḥ
Accusativeśūrpayamāṇam śūrpayamāṇau śūrpayamāṇān
Instrumentalśūrpayamāṇena śūrpayamāṇābhyām śūrpayamāṇaiḥ śūrpayamāṇebhiḥ
Dativeśūrpayamāṇāya śūrpayamāṇābhyām śūrpayamāṇebhyaḥ
Ablativeśūrpayamāṇāt śūrpayamāṇābhyām śūrpayamāṇebhyaḥ
Genitiveśūrpayamāṇasya śūrpayamāṇayoḥ śūrpayamāṇānām
Locativeśūrpayamāṇe śūrpayamāṇayoḥ śūrpayamāṇeṣu

Compound śūrpayamāṇa -

Adverb -śūrpayamāṇam -śūrpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria