Declension table of ?śūrpayitavyā

Deva

FeminineSingularDualPlural
Nominativeśūrpayitavyā śūrpayitavye śūrpayitavyāḥ
Vocativeśūrpayitavye śūrpayitavye śūrpayitavyāḥ
Accusativeśūrpayitavyām śūrpayitavye śūrpayitavyāḥ
Instrumentalśūrpayitavyayā śūrpayitavyābhyām śūrpayitavyābhiḥ
Dativeśūrpayitavyāyai śūrpayitavyābhyām śūrpayitavyābhyaḥ
Ablativeśūrpayitavyāyāḥ śūrpayitavyābhyām śūrpayitavyābhyaḥ
Genitiveśūrpayitavyāyāḥ śūrpayitavyayoḥ śūrpayitavyānām
Locativeśūrpayitavyāyām śūrpayitavyayoḥ śūrpayitavyāsu

Adverb -śūrpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria