Declension table of ?śūrpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūrpayiṣyamāṇaḥ śūrpayiṣyamāṇau śūrpayiṣyamāṇāḥ
Vocativeśūrpayiṣyamāṇa śūrpayiṣyamāṇau śūrpayiṣyamāṇāḥ
Accusativeśūrpayiṣyamāṇam śūrpayiṣyamāṇau śūrpayiṣyamāṇān
Instrumentalśūrpayiṣyamāṇena śūrpayiṣyamāṇābhyām śūrpayiṣyamāṇaiḥ śūrpayiṣyamāṇebhiḥ
Dativeśūrpayiṣyamāṇāya śūrpayiṣyamāṇābhyām śūrpayiṣyamāṇebhyaḥ
Ablativeśūrpayiṣyamāṇāt śūrpayiṣyamāṇābhyām śūrpayiṣyamāṇebhyaḥ
Genitiveśūrpayiṣyamāṇasya śūrpayiṣyamāṇayoḥ śūrpayiṣyamāṇānām
Locativeśūrpayiṣyamāṇe śūrpayiṣyamāṇayoḥ śūrpayiṣyamāṇeṣu

Compound śūrpayiṣyamāṇa -

Adverb -śūrpayiṣyamāṇam -śūrpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria