तिङन्तावली ?शूर्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशूर्पयति शूर्पयतः शूर्पयन्ति
मध्यमशूर्पयसि शूर्पयथः शूर्पयथ
उत्तमशूर्पयामि शूर्पयावः शूर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमशूर्पयते शूर्पयेते शूर्पयन्ते
मध्यमशूर्पयसे शूर्पयेथे शूर्पयध्वे
उत्तमशूर्पये शूर्पयावहे शूर्पयामहे


कर्मणिएकद्विबहु
प्रथमशूर्प्यते शूर्प्येते शूर्प्यन्ते
मध्यमशूर्प्यसे शूर्प्येथे शूर्प्यध्वे
उत्तमशूर्प्ये शूर्प्यावहे शूर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशूर्पयत् अशूर्पयताम् अशूर्पयन्
मध्यमअशूर्पयः अशूर्पयतम् अशूर्पयत
उत्तमअशूर्पयम् अशूर्पयाव अशूर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअशूर्पयत अशूर्पयेताम् अशूर्पयन्त
मध्यमअशूर्पयथाः अशूर्पयेथाम् अशूर्पयध्वम्
उत्तमअशूर्पये अशूर्पयावहि अशूर्पयामहि


कर्मणिएकद्विबहु
प्रथमअशूर्प्यत अशूर्प्येताम् अशूर्प्यन्त
मध्यमअशूर्प्यथाः अशूर्प्येथाम् अशूर्प्यध्वम्
उत्तमअशूर्प्ये अशूर्प्यावहि अशूर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशूर्पयेत् शूर्पयेताम् शूर्पयेयुः
मध्यमशूर्पयेः शूर्पयेतम् शूर्पयेत
उत्तमशूर्पयेयम् शूर्पयेव शूर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमशूर्पयेत शूर्पयेयाताम् शूर्पयेरन्
मध्यमशूर्पयेथाः शूर्पयेयाथाम् शूर्पयेध्वम्
उत्तमशूर्पयेय शूर्पयेवहि शूर्पयेमहि


कर्मणिएकद्विबहु
प्रथमशूर्प्येत शूर्प्येयाताम् शूर्प्येरन्
मध्यमशूर्प्येथाः शूर्प्येयाथाम् शूर्प्येध्वम्
उत्तमशूर्प्येय शूर्प्येवहि शूर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशूर्पयतु शूर्पयताम् शूर्पयन्तु
मध्यमशूर्पय शूर्पयतम् शूर्पयत
उत्तमशूर्पयाणि शूर्पयाव शूर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमशूर्पयताम् शूर्पयेताम् शूर्पयन्ताम्
मध्यमशूर्पयस्व शूर्पयेथाम् शूर्पयध्वम्
उत्तमशूर्पयै शूर्पयावहै शूर्पयामहै


कर्मणिएकद्विबहु
प्रथमशूर्प्यताम् शूर्प्येताम् शूर्प्यन्ताम्
मध्यमशूर्प्यस्व शूर्प्येथाम् शूर्प्यध्वम्
उत्तमशूर्प्यै शूर्प्यावहै शूर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशूर्पयिष्यति शूर्पयिष्यतः शूर्पयिष्यन्ति
मध्यमशूर्पयिष्यसि शूर्पयिष्यथः शूर्पयिष्यथ
उत्तमशूर्पयिष्यामि शूर्पयिष्यावः शूर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशूर्पयिष्यते शूर्पयिष्येते शूर्पयिष्यन्ते
मध्यमशूर्पयिष्यसे शूर्पयिष्येथे शूर्पयिष्यध्वे
उत्तमशूर्पयिष्ये शूर्पयिष्यावहे शूर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशूर्पयिता शूर्पयितारौ शूर्पयितारः
मध्यमशूर्पयितासि शूर्पयितास्थः शूर्पयितास्थ
उत्तमशूर्पयितास्मि शूर्पयितास्वः शूर्पयितास्मः

कृदन्त

क्त
शूर्पित m. n. शूर्पिता f.

क्तवतु
शूर्पितवत् m. n. शूर्पितवती f.

शतृ
शूर्पयत् m. n. शूर्पयन्ती f.

शानच्
शूर्पयमाण m. n. शूर्पयमाणा f.

शानच् कर्मणि
शूर्प्यमाण m. n. शूर्प्यमाणा f.

लुडादेश पर
शूर्पयिष्यत् m. n. शूर्पयिष्यन्ती f.

लुडादेश आत्म
शूर्पयिष्यमाण m. n. शूर्पयिष्यमाणा f.

तव्य
शूर्पयितव्य m. n. शूर्पयितव्या f.

यत्
शूर्प्य m. n. शूर्प्या f.

अनीयर्
शूर्पणीय m. n. शूर्पणीया f.

अव्यय

तुमुन्
शूर्पयितुम्

क्त्वा
शूर्पयित्वा

ल्यप्
॰शूर्प्य

लिट्
शूर्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria