Declension table of ?śūrpayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśūrpayiṣyan śūrpayiṣyantau śūrpayiṣyantaḥ
Vocativeśūrpayiṣyan śūrpayiṣyantau śūrpayiṣyantaḥ
Accusativeśūrpayiṣyantam śūrpayiṣyantau śūrpayiṣyataḥ
Instrumentalśūrpayiṣyatā śūrpayiṣyadbhyām śūrpayiṣyadbhiḥ
Dativeśūrpayiṣyate śūrpayiṣyadbhyām śūrpayiṣyadbhyaḥ
Ablativeśūrpayiṣyataḥ śūrpayiṣyadbhyām śūrpayiṣyadbhyaḥ
Genitiveśūrpayiṣyataḥ śūrpayiṣyatoḥ śūrpayiṣyatām
Locativeśūrpayiṣyati śūrpayiṣyatoḥ śūrpayiṣyatsu

Compound śūrpayiṣyat -

Adverb -śūrpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria