Declension table of ?śūrpyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśūrpyamāṇam śūrpyamāṇe śūrpyamāṇāni
Vocativeśūrpyamāṇa śūrpyamāṇe śūrpyamāṇāni
Accusativeśūrpyamāṇam śūrpyamāṇe śūrpyamāṇāni
Instrumentalśūrpyamāṇena śūrpyamāṇābhyām śūrpyamāṇaiḥ
Dativeśūrpyamāṇāya śūrpyamāṇābhyām śūrpyamāṇebhyaḥ
Ablativeśūrpyamāṇāt śūrpyamāṇābhyām śūrpyamāṇebhyaḥ
Genitiveśūrpyamāṇasya śūrpyamāṇayoḥ śūrpyamāṇānām
Locativeśūrpyamāṇe śūrpyamāṇayoḥ śūrpyamāṇeṣu

Compound śūrpyamāṇa -

Adverb -śūrpyamāṇam -śūrpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria