Declension table of ?śūrpayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūrpayamāṇā śūrpayamāṇe śūrpayamāṇāḥ
Vocativeśūrpayamāṇe śūrpayamāṇe śūrpayamāṇāḥ
Accusativeśūrpayamāṇām śūrpayamāṇe śūrpayamāṇāḥ
Instrumentalśūrpayamāṇayā śūrpayamāṇābhyām śūrpayamāṇābhiḥ
Dativeśūrpayamāṇāyai śūrpayamāṇābhyām śūrpayamāṇābhyaḥ
Ablativeśūrpayamāṇāyāḥ śūrpayamāṇābhyām śūrpayamāṇābhyaḥ
Genitiveśūrpayamāṇāyāḥ śūrpayamāṇayoḥ śūrpayamāṇānām
Locativeśūrpayamāṇāyām śūrpayamāṇayoḥ śūrpayamāṇāsu

Adverb -śūrpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria