Declension table of ?śūrpyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūrpyamāṇaḥ śūrpyamāṇau śūrpyamāṇāḥ
Vocativeśūrpyamāṇa śūrpyamāṇau śūrpyamāṇāḥ
Accusativeśūrpyamāṇam śūrpyamāṇau śūrpyamāṇān
Instrumentalśūrpyamāṇena śūrpyamāṇābhyām śūrpyamāṇaiḥ śūrpyamāṇebhiḥ
Dativeśūrpyamāṇāya śūrpyamāṇābhyām śūrpyamāṇebhyaḥ
Ablativeśūrpyamāṇāt śūrpyamāṇābhyām śūrpyamāṇebhyaḥ
Genitiveśūrpyamāṇasya śūrpyamāṇayoḥ śūrpyamāṇānām
Locativeśūrpyamāṇe śūrpyamāṇayoḥ śūrpyamāṇeṣu

Compound śūrpyamāṇa -

Adverb -śūrpyamāṇam -śūrpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria