Declension table of ?śūrpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūrpayiṣyamāṇā śūrpayiṣyamāṇe śūrpayiṣyamāṇāḥ
Vocativeśūrpayiṣyamāṇe śūrpayiṣyamāṇe śūrpayiṣyamāṇāḥ
Accusativeśūrpayiṣyamāṇām śūrpayiṣyamāṇe śūrpayiṣyamāṇāḥ
Instrumentalśūrpayiṣyamāṇayā śūrpayiṣyamāṇābhyām śūrpayiṣyamāṇābhiḥ
Dativeśūrpayiṣyamāṇāyai śūrpayiṣyamāṇābhyām śūrpayiṣyamāṇābhyaḥ
Ablativeśūrpayiṣyamāṇāyāḥ śūrpayiṣyamāṇābhyām śūrpayiṣyamāṇābhyaḥ
Genitiveśūrpayiṣyamāṇāyāḥ śūrpayiṣyamāṇayoḥ śūrpayiṣyamāṇānām
Locativeśūrpayiṣyamāṇāyām śūrpayiṣyamāṇayoḥ śūrpayiṣyamāṇāsu

Adverb -śūrpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria