Declension table of ?śūrpita

Deva

NeuterSingularDualPlural
Nominativeśūrpitam śūrpite śūrpitāni
Vocativeśūrpita śūrpite śūrpitāni
Accusativeśūrpitam śūrpite śūrpitāni
Instrumentalśūrpitena śūrpitābhyām śūrpitaiḥ
Dativeśūrpitāya śūrpitābhyām śūrpitebhyaḥ
Ablativeśūrpitāt śūrpitābhyām śūrpitebhyaḥ
Genitiveśūrpitasya śūrpitayoḥ śūrpitānām
Locativeśūrpite śūrpitayoḥ śūrpiteṣu

Compound śūrpita -

Adverb -śūrpitam -śūrpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria