Declension table of ?śūrpya

Deva

NeuterSingularDualPlural
Nominativeśūrpyam śūrpye śūrpyāṇi
Vocativeśūrpya śūrpye śūrpyāṇi
Accusativeśūrpyam śūrpye śūrpyāṇi
Instrumentalśūrpyeṇa śūrpyābhyām śūrpyaiḥ
Dativeśūrpyāya śūrpyābhyām śūrpyebhyaḥ
Ablativeśūrpyāt śūrpyābhyām śūrpyebhyaḥ
Genitiveśūrpyasya śūrpyayoḥ śūrpyāṇām
Locativeśūrpye śūrpyayoḥ śūrpyeṣu

Compound śūrpya -

Adverb -śūrpyam -śūrpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria