Conjugation tables of ?dhīkṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhīkṣāmi
dhīkṣāvaḥ
dhīkṣāmaḥ
Second
dhīkṣasi
dhīkṣathaḥ
dhīkṣatha
Third
dhīkṣati
dhīkṣataḥ
dhīkṣanti
Middle
Singular
Dual
Plural
First
dhīkṣe
dhīkṣāvahe
dhīkṣāmahe
Second
dhīkṣase
dhīkṣethe
dhīkṣadhve
Third
dhīkṣate
dhīkṣete
dhīkṣante
Passive
Singular
Dual
Plural
First
dhīkṣye
dhīkṣyāvahe
dhīkṣyāmahe
Second
dhīkṣyase
dhīkṣyethe
dhīkṣyadhve
Third
dhīkṣyate
dhīkṣyete
dhīkṣyante
Imperfect
Active
Singular
Dual
Plural
First
adhīkṣam
adhīkṣāva
adhīkṣāma
Second
adhīkṣaḥ
adhīkṣatam
adhīkṣata
Third
adhīkṣat
adhīkṣatām
adhīkṣan
Middle
Singular
Dual
Plural
First
adhīkṣe
adhīkṣāvahi
adhīkṣāmahi
Second
adhīkṣathāḥ
adhīkṣethām
adhīkṣadhvam
Third
adhīkṣata
adhīkṣetām
adhīkṣanta
Passive
Singular
Dual
Plural
First
adhīkṣye
adhīkṣyāvahi
adhīkṣyāmahi
Second
adhīkṣyathāḥ
adhīkṣyethām
adhīkṣyadhvam
Third
adhīkṣyata
adhīkṣyetām
adhīkṣyanta
Optative
Active
Singular
Dual
Plural
First
dhīkṣeyam
dhīkṣeva
dhīkṣema
Second
dhīkṣeḥ
dhīkṣetam
dhīkṣeta
Third
dhīkṣet
dhīkṣetām
dhīkṣeyuḥ
Middle
Singular
Dual
Plural
First
dhīkṣeya
dhīkṣevahi
dhīkṣemahi
Second
dhīkṣethāḥ
dhīkṣeyāthām
dhīkṣedhvam
Third
dhīkṣeta
dhīkṣeyātām
dhīkṣeran
Passive
Singular
Dual
Plural
First
dhīkṣyeya
dhīkṣyevahi
dhīkṣyemahi
Second
dhīkṣyethāḥ
dhīkṣyeyāthām
dhīkṣyedhvam
Third
dhīkṣyeta
dhīkṣyeyātām
dhīkṣyeran
Imperative
Active
Singular
Dual
Plural
First
dhīkṣāṇi
dhīkṣāva
dhīkṣāma
Second
dhīkṣa
dhīkṣatam
dhīkṣata
Third
dhīkṣatu
dhīkṣatām
dhīkṣantu
Middle
Singular
Dual
Plural
First
dhīkṣai
dhīkṣāvahai
dhīkṣāmahai
Second
dhīkṣasva
dhīkṣethām
dhīkṣadhvam
Third
dhīkṣatām
dhīkṣetām
dhīkṣantām
Passive
Singular
Dual
Plural
First
dhīkṣyai
dhīkṣyāvahai
dhīkṣyāmahai
Second
dhīkṣyasva
dhīkṣyethām
dhīkṣyadhvam
Third
dhīkṣyatām
dhīkṣyetām
dhīkṣyantām
Future
Active
Singular
Dual
Plural
First
dhīkṣiṣyāmi
dhīkṣiṣyāvaḥ
dhīkṣiṣyāmaḥ
Second
dhīkṣiṣyasi
dhīkṣiṣyathaḥ
dhīkṣiṣyatha
Third
dhīkṣiṣyati
dhīkṣiṣyataḥ
dhīkṣiṣyanti
Middle
Singular
Dual
Plural
First
dhīkṣiṣye
dhīkṣiṣyāvahe
dhīkṣiṣyāmahe
Second
dhīkṣiṣyase
dhīkṣiṣyethe
dhīkṣiṣyadhve
Third
dhīkṣiṣyate
dhīkṣiṣyete
dhīkṣiṣyante
Future2
Active
Singular
Dual
Plural
First
dhīkṣitāsmi
dhīkṣitāsvaḥ
dhīkṣitāsmaḥ
Second
dhīkṣitāsi
dhīkṣitāsthaḥ
dhīkṣitāstha
Third
dhīkṣitā
dhīkṣitārau
dhīkṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
didhīkṣa
didhīkṣiva
didhīkṣima
Second
didhīkṣitha
didhīkṣathuḥ
didhīkṣa
Third
didhīkṣa
didhīkṣatuḥ
didhīkṣuḥ
Middle
Singular
Dual
Plural
First
didhīkṣe
didhīkṣivahe
didhīkṣimahe
Second
didhīkṣiṣe
didhīkṣāthe
didhīkṣidhve
Third
didhīkṣe
didhīkṣāte
didhīkṣire
Benedictive
Active
Singular
Dual
Plural
First
dhīkṣyāsam
dhīkṣyāsva
dhīkṣyāsma
Second
dhīkṣyāḥ
dhīkṣyāstam
dhīkṣyāsta
Third
dhīkṣyāt
dhīkṣyāstām
dhīkṣyāsuḥ
Participles
Past Passive Participle
dhīkṣita
m.
n.
dhīkṣitā
f.
Past Active Participle
dhīkṣitavat
m.
n.
dhīkṣitavatī
f.
Present Active Participle
dhīkṣat
m.
n.
dhīkṣantī
f.
Present Middle Participle
dhīkṣamāṇa
m.
n.
dhīkṣamāṇā
f.
Present Passive Participle
dhīkṣyamāṇa
m.
n.
dhīkṣyamāṇā
f.
Future Active Participle
dhīkṣiṣyat
m.
n.
dhīkṣiṣyantī
f.
Future Middle Participle
dhīkṣiṣyamāṇa
m.
n.
dhīkṣiṣyamāṇā
f.
Future Passive Participle
dhīkṣitavya
m.
n.
dhīkṣitavyā
f.
Future Passive Participle
dhīkṣya
m.
n.
dhīkṣyā
f.
Future Passive Participle
dhīkṣaṇīya
m.
n.
dhīkṣaṇīyā
f.
Perfect Active Participle
didhīkṣvas
m.
n.
didhīkṣuṣī
f.
Perfect Middle Participle
didhīkṣāṇa
m.
n.
didhīkṣāṇā
f.
Indeclinable forms
Infinitive
dhīkṣitum
Absolutive
dhīkṣitvā
Absolutive
-dhīkṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024