Conjugation tables of kvaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkvaṇāmi kvaṇāvaḥ kvaṇāmaḥ
Secondkvaṇasi kvaṇathaḥ kvaṇatha
Thirdkvaṇati kvaṇataḥ kvaṇanti


MiddleSingularDualPlural
Firstkvaṇe kvaṇāvahe kvaṇāmahe
Secondkvaṇase kvaṇethe kvaṇadhve
Thirdkvaṇate kvaṇete kvaṇante


PassiveSingularDualPlural
Firstkvaṇye kvaṇyāvahe kvaṇyāmahe
Secondkvaṇyase kvaṇyethe kvaṇyadhve
Thirdkvaṇyate kvaṇyete kvaṇyante


Imperfect

ActiveSingularDualPlural
Firstakvaṇam akvaṇāva akvaṇāma
Secondakvaṇaḥ akvaṇatam akvaṇata
Thirdakvaṇat akvaṇatām akvaṇan


MiddleSingularDualPlural
Firstakvaṇe akvaṇāvahi akvaṇāmahi
Secondakvaṇathāḥ akvaṇethām akvaṇadhvam
Thirdakvaṇata akvaṇetām akvaṇanta


PassiveSingularDualPlural
Firstakvaṇye akvaṇyāvahi akvaṇyāmahi
Secondakvaṇyathāḥ akvaṇyethām akvaṇyadhvam
Thirdakvaṇyata akvaṇyetām akvaṇyanta


Optative

ActiveSingularDualPlural
Firstkvaṇeyam kvaṇeva kvaṇema
Secondkvaṇeḥ kvaṇetam kvaṇeta
Thirdkvaṇet kvaṇetām kvaṇeyuḥ


MiddleSingularDualPlural
Firstkvaṇeya kvaṇevahi kvaṇemahi
Secondkvaṇethāḥ kvaṇeyāthām kvaṇedhvam
Thirdkvaṇeta kvaṇeyātām kvaṇeran


PassiveSingularDualPlural
Firstkvaṇyeya kvaṇyevahi kvaṇyemahi
Secondkvaṇyethāḥ kvaṇyeyāthām kvaṇyedhvam
Thirdkvaṇyeta kvaṇyeyātām kvaṇyeran


Imperative

ActiveSingularDualPlural
Firstkvaṇāni kvaṇāva kvaṇāma
Secondkvaṇa kvaṇatam kvaṇata
Thirdkvaṇatu kvaṇatām kvaṇantu


MiddleSingularDualPlural
Firstkvaṇai kvaṇāvahai kvaṇāmahai
Secondkvaṇasva kvaṇethām kvaṇadhvam
Thirdkvaṇatām kvaṇetām kvaṇantām


PassiveSingularDualPlural
Firstkvaṇyai kvaṇyāvahai kvaṇyāmahai
Secondkvaṇyasva kvaṇyethām kvaṇyadhvam
Thirdkvaṇyatām kvaṇyetām kvaṇyantām


Future

ActiveSingularDualPlural
Firstkvaṇiṣyāmi kvaṇiṣyāvaḥ kvaṇiṣyāmaḥ
Secondkvaṇiṣyasi kvaṇiṣyathaḥ kvaṇiṣyatha
Thirdkvaṇiṣyati kvaṇiṣyataḥ kvaṇiṣyanti


MiddleSingularDualPlural
Firstkvaṇiṣye kvaṇiṣyāvahe kvaṇiṣyāmahe
Secondkvaṇiṣyase kvaṇiṣyethe kvaṇiṣyadhve
Thirdkvaṇiṣyate kvaṇiṣyete kvaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkvaṇitāsmi kvaṇitāsvaḥ kvaṇitāsmaḥ
Secondkvaṇitāsi kvaṇitāsthaḥ kvaṇitāstha
Thirdkvaṇitā kvaṇitārau kvaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakvāṇa cakvaṇa cakvaṇiva cakvaṇima
Secondcakvaṇitha cakvaṇathuḥ cakvaṇa
Thirdcakvāṇa cakvaṇatuḥ cakvaṇuḥ


MiddleSingularDualPlural
Firstcakvaṇe cakvaṇivahe cakvaṇimahe
Secondcakvaṇiṣe cakvaṇāthe cakvaṇidhve
Thirdcakvaṇe cakvaṇāte cakvaṇire


Benedictive

ActiveSingularDualPlural
Firstkvaṇyāsam kvaṇyāsva kvaṇyāsma
Secondkvaṇyāḥ kvaṇyāstam kvaṇyāsta
Thirdkvaṇyāt kvaṇyāstām kvaṇyāsuḥ

Participles

Past Passive Participle
kvaṇta m. n. kvaṇtā f.

Past Active Participle
kvaṇtavat m. n. kvaṇtavatī f.

Present Active Participle
kvaṇat m. n. kvaṇantī f.

Present Middle Participle
kvaṇamāna m. n. kvaṇamānā f.

Present Passive Participle
kvaṇyamāna m. n. kvaṇyamānā f.

Future Active Participle
kvaṇiṣyat m. n. kvaṇiṣyantī f.

Future Middle Participle
kvaṇiṣyamāṇa m. n. kvaṇiṣyamāṇā f.

Future Passive Participle
kvaṇitavya m. n. kvaṇitavyā f.

Future Passive Participle
kvāṇya m. n. kvāṇyā f.

Future Passive Participle
kvaṇanīya m. n. kvaṇanīyā f.

Perfect Active Participle
cakvaṇvas m. n. cakvaṇuṣī f.

Perfect Middle Participle
cakvaṇāna m. n. cakvaṇānā f.

Indeclinable forms

Infinitive
kvaṇitum

Absolutive
kvaṇtvā

Absolutive
-kvaṇya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkvaṇayāmi kvaṇayāvaḥ kvaṇayāmaḥ
Secondkvaṇayasi kvaṇayathaḥ kvaṇayatha
Thirdkvaṇayati kvaṇayataḥ kvaṇayanti


MiddleSingularDualPlural
Firstkvaṇaye kvaṇayāvahe kvaṇayāmahe
Secondkvaṇayase kvaṇayethe kvaṇayadhve
Thirdkvaṇayate kvaṇayete kvaṇayante


PassiveSingularDualPlural
Firstkvaṇye kvaṇyāvahe kvaṇyāmahe
Secondkvaṇyase kvaṇyethe kvaṇyadhve
Thirdkvaṇyate kvaṇyete kvaṇyante


Imperfect

ActiveSingularDualPlural
Firstakvaṇayam akvaṇayāva akvaṇayāma
Secondakvaṇayaḥ akvaṇayatam akvaṇayata
Thirdakvaṇayat akvaṇayatām akvaṇayan


MiddleSingularDualPlural
Firstakvaṇaye akvaṇayāvahi akvaṇayāmahi
Secondakvaṇayathāḥ akvaṇayethām akvaṇayadhvam
Thirdakvaṇayata akvaṇayetām akvaṇayanta


PassiveSingularDualPlural
Firstakvaṇye akvaṇyāvahi akvaṇyāmahi
Secondakvaṇyathāḥ akvaṇyethām akvaṇyadhvam
Thirdakvaṇyata akvaṇyetām akvaṇyanta


Optative

ActiveSingularDualPlural
Firstkvaṇayeyam kvaṇayeva kvaṇayema
Secondkvaṇayeḥ kvaṇayetam kvaṇayeta
Thirdkvaṇayet kvaṇayetām kvaṇayeyuḥ


MiddleSingularDualPlural
Firstkvaṇayeya kvaṇayevahi kvaṇayemahi
Secondkvaṇayethāḥ kvaṇayeyāthām kvaṇayedhvam
Thirdkvaṇayeta kvaṇayeyātām kvaṇayeran


PassiveSingularDualPlural
Firstkvaṇyeya kvaṇyevahi kvaṇyemahi
Secondkvaṇyethāḥ kvaṇyeyāthām kvaṇyedhvam
Thirdkvaṇyeta kvaṇyeyātām kvaṇyeran


Imperative

ActiveSingularDualPlural
Firstkvaṇayāni kvaṇayāva kvaṇayāma
Secondkvaṇaya kvaṇayatam kvaṇayata
Thirdkvaṇayatu kvaṇayatām kvaṇayantu


MiddleSingularDualPlural
Firstkvaṇayai kvaṇayāvahai kvaṇayāmahai
Secondkvaṇayasva kvaṇayethām kvaṇayadhvam
Thirdkvaṇayatām kvaṇayetām kvaṇayantām


PassiveSingularDualPlural
Firstkvaṇyai kvaṇyāvahai kvaṇyāmahai
Secondkvaṇyasva kvaṇyethām kvaṇyadhvam
Thirdkvaṇyatām kvaṇyetām kvaṇyantām


Future

ActiveSingularDualPlural
Firstkvaṇayiṣyāmi kvaṇayiṣyāvaḥ kvaṇayiṣyāmaḥ
Secondkvaṇayiṣyasi kvaṇayiṣyathaḥ kvaṇayiṣyatha
Thirdkvaṇayiṣyati kvaṇayiṣyataḥ kvaṇayiṣyanti


MiddleSingularDualPlural
Firstkvaṇayiṣye kvaṇayiṣyāvahe kvaṇayiṣyāmahe
Secondkvaṇayiṣyase kvaṇayiṣyethe kvaṇayiṣyadhve
Thirdkvaṇayiṣyate kvaṇayiṣyete kvaṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkvaṇayitāsmi kvaṇayitāsvaḥ kvaṇayitāsmaḥ
Secondkvaṇayitāsi kvaṇayitāsthaḥ kvaṇayitāstha
Thirdkvaṇayitā kvaṇayitārau kvaṇayitāraḥ

Participles

Past Passive Participle
kvaṇita m. n. kvaṇitā f.

Past Active Participle
kvaṇitavat m. n. kvaṇitavatī f.

Present Active Participle
kvaṇayat m. n. kvaṇayantī f.

Present Middle Participle
kvaṇayamāna m. n. kvaṇayamānā f.

Present Passive Participle
kvaṇyamāna m. n. kvaṇyamānā f.

Future Active Participle
kvaṇayiṣyat m. n. kvaṇayiṣyantī f.

Future Middle Participle
kvaṇayiṣyamāṇa m. n. kvaṇayiṣyamāṇā f.

Future Passive Participle
kvaṇya m. n. kvaṇyā f.

Future Passive Participle
kvaṇanīya m. n. kvaṇanīyā f.

Future Passive Participle
kvaṇayitavya m. n. kvaṇayitavyā f.

Indeclinable forms

Infinitive
kvaṇayitum

Absolutive
kvaṇayitvā

Absolutive
-kvaṇya

Periphrastic Perfect
kvaṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria