Declension table of ?kvaṇyamāna

Deva

MasculineSingularDualPlural
Nominativekvaṇyamānaḥ kvaṇyamānau kvaṇyamānāḥ
Vocativekvaṇyamāna kvaṇyamānau kvaṇyamānāḥ
Accusativekvaṇyamānam kvaṇyamānau kvaṇyamānān
Instrumentalkvaṇyamānena kvaṇyamānābhyām kvaṇyamānaiḥ kvaṇyamānebhiḥ
Dativekvaṇyamānāya kvaṇyamānābhyām kvaṇyamānebhyaḥ
Ablativekvaṇyamānāt kvaṇyamānābhyām kvaṇyamānebhyaḥ
Genitivekvaṇyamānasya kvaṇyamānayoḥ kvaṇyamānānām
Locativekvaṇyamāne kvaṇyamānayoḥ kvaṇyamāneṣu

Compound kvaṇyamāna -

Adverb -kvaṇyamānam -kvaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria