Declension table of ?kvaṇayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekvaṇayiṣyamāṇam kvaṇayiṣyamāṇe kvaṇayiṣyamāṇāni
Vocativekvaṇayiṣyamāṇa kvaṇayiṣyamāṇe kvaṇayiṣyamāṇāni
Accusativekvaṇayiṣyamāṇam kvaṇayiṣyamāṇe kvaṇayiṣyamāṇāni
Instrumentalkvaṇayiṣyamāṇena kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇaiḥ
Dativekvaṇayiṣyamāṇāya kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇebhyaḥ
Ablativekvaṇayiṣyamāṇāt kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇebhyaḥ
Genitivekvaṇayiṣyamāṇasya kvaṇayiṣyamāṇayoḥ kvaṇayiṣyamāṇānām
Locativekvaṇayiṣyamāṇe kvaṇayiṣyamāṇayoḥ kvaṇayiṣyamāṇeṣu

Compound kvaṇayiṣyamāṇa -

Adverb -kvaṇayiṣyamāṇam -kvaṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria