Declension table of kvaṇayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇayiṣyamāṇam | kvaṇayiṣyamāṇe | kvaṇayiṣyamāṇāni |
Vocative | kvaṇayiṣyamāṇa | kvaṇayiṣyamāṇe | kvaṇayiṣyamāṇāni |
Accusative | kvaṇayiṣyamāṇam | kvaṇayiṣyamāṇe | kvaṇayiṣyamāṇāni |
Instrumental | kvaṇayiṣyamāṇena | kvaṇayiṣyamāṇābhyām | kvaṇayiṣyamāṇaiḥ |
Dative | kvaṇayiṣyamāṇāya | kvaṇayiṣyamāṇābhyām | kvaṇayiṣyamāṇebhyaḥ |
Ablative | kvaṇayiṣyamāṇāt | kvaṇayiṣyamāṇābhyām | kvaṇayiṣyamāṇebhyaḥ |
Genitive | kvaṇayiṣyamāṇasya | kvaṇayiṣyamāṇayoḥ | kvaṇayiṣyamāṇānām |
Locative | kvaṇayiṣyamāṇe | kvaṇayiṣyamāṇayoḥ | kvaṇayiṣyamāṇeṣu |