Declension table of ?kvaṇya

Deva

NeuterSingularDualPlural
Nominativekvaṇyam kvaṇye kvaṇyāni
Vocativekvaṇya kvaṇye kvaṇyāni
Accusativekvaṇyam kvaṇye kvaṇyāni
Instrumentalkvaṇyena kvaṇyābhyām kvaṇyaiḥ
Dativekvaṇyāya kvaṇyābhyām kvaṇyebhyaḥ
Ablativekvaṇyāt kvaṇyābhyām kvaṇyebhyaḥ
Genitivekvaṇyasya kvaṇyayoḥ kvaṇyānām
Locativekvaṇye kvaṇyayoḥ kvaṇyeṣu

Compound kvaṇya -

Adverb -kvaṇyam -kvaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria