Declension table of ?kvaṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekvaṇiṣyamāṇam kvaṇiṣyamāṇe kvaṇiṣyamāṇāni
Vocativekvaṇiṣyamāṇa kvaṇiṣyamāṇe kvaṇiṣyamāṇāni
Accusativekvaṇiṣyamāṇam kvaṇiṣyamāṇe kvaṇiṣyamāṇāni
Instrumentalkvaṇiṣyamāṇena kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇaiḥ
Dativekvaṇiṣyamāṇāya kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇebhyaḥ
Ablativekvaṇiṣyamāṇāt kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇebhyaḥ
Genitivekvaṇiṣyamāṇasya kvaṇiṣyamāṇayoḥ kvaṇiṣyamāṇānām
Locativekvaṇiṣyamāṇe kvaṇiṣyamāṇayoḥ kvaṇiṣyamāṇeṣu

Compound kvaṇiṣyamāṇa -

Adverb -kvaṇiṣyamāṇam -kvaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria