Declension table of kvaṇtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇtavān | kvaṇtavantau | kvaṇtavantaḥ |
Vocative | kvaṇtavan | kvaṇtavantau | kvaṇtavantaḥ |
Accusative | kvaṇtavantam | kvaṇtavantau | kvaṇtavataḥ |
Instrumental | kvaṇtavatā | kvaṇtavadbhyām | kvaṇtavadbhiḥ |
Dative | kvaṇtavate | kvaṇtavadbhyām | kvaṇtavadbhyaḥ |
Ablative | kvaṇtavataḥ | kvaṇtavadbhyām | kvaṇtavadbhyaḥ |
Genitive | kvaṇtavataḥ | kvaṇtavatoḥ | kvaṇtavatām |
Locative | kvaṇtavati | kvaṇtavatoḥ | kvaṇtavatsu |