Declension table of ?kvāṇya

Deva

MasculineSingularDualPlural
Nominativekvāṇyaḥ kvāṇyau kvāṇyāḥ
Vocativekvāṇya kvāṇyau kvāṇyāḥ
Accusativekvāṇyam kvāṇyau kvāṇyān
Instrumentalkvāṇyena kvāṇyābhyām kvāṇyaiḥ kvāṇyebhiḥ
Dativekvāṇyāya kvāṇyābhyām kvāṇyebhyaḥ
Ablativekvāṇyāt kvāṇyābhyām kvāṇyebhyaḥ
Genitivekvāṇyasya kvāṇyayoḥ kvāṇyānām
Locativekvāṇye kvāṇyayoḥ kvāṇyeṣu

Compound kvāṇya -

Adverb -kvāṇyam -kvāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria