Declension table of ?kvaṇayamāna

Deva

NeuterSingularDualPlural
Nominativekvaṇayamānam kvaṇayamāne kvaṇayamānāni
Vocativekvaṇayamāna kvaṇayamāne kvaṇayamānāni
Accusativekvaṇayamānam kvaṇayamāne kvaṇayamānāni
Instrumentalkvaṇayamānena kvaṇayamānābhyām kvaṇayamānaiḥ
Dativekvaṇayamānāya kvaṇayamānābhyām kvaṇayamānebhyaḥ
Ablativekvaṇayamānāt kvaṇayamānābhyām kvaṇayamānebhyaḥ
Genitivekvaṇayamānasya kvaṇayamānayoḥ kvaṇayamānānām
Locativekvaṇayamāne kvaṇayamānayoḥ kvaṇayamāneṣu

Compound kvaṇayamāna -

Adverb -kvaṇayamānam -kvaṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria