Declension table of kvaṇitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇitavyam | kvaṇitavye | kvaṇitavyāni |
Vocative | kvaṇitavya | kvaṇitavye | kvaṇitavyāni |
Accusative | kvaṇitavyam | kvaṇitavye | kvaṇitavyāni |
Instrumental | kvaṇitavyena | kvaṇitavyābhyām | kvaṇitavyaiḥ |
Dative | kvaṇitavyāya | kvaṇitavyābhyām | kvaṇitavyebhyaḥ |
Ablative | kvaṇitavyāt | kvaṇitavyābhyām | kvaṇitavyebhyaḥ |
Genitive | kvaṇitavyasya | kvaṇitavyayoḥ | kvaṇitavyānām |
Locative | kvaṇitavye | kvaṇitavyayoḥ | kvaṇitavyeṣu |