Declension table of kvaṇiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇiṣyat | kvaṇiṣyantī kvaṇiṣyatī | kvaṇiṣyanti |
Vocative | kvaṇiṣyat | kvaṇiṣyantī kvaṇiṣyatī | kvaṇiṣyanti |
Accusative | kvaṇiṣyat | kvaṇiṣyantī kvaṇiṣyatī | kvaṇiṣyanti |
Instrumental | kvaṇiṣyatā | kvaṇiṣyadbhyām | kvaṇiṣyadbhiḥ |
Dative | kvaṇiṣyate | kvaṇiṣyadbhyām | kvaṇiṣyadbhyaḥ |
Ablative | kvaṇiṣyataḥ | kvaṇiṣyadbhyām | kvaṇiṣyadbhyaḥ |
Genitive | kvaṇiṣyataḥ | kvaṇiṣyatoḥ | kvaṇiṣyatām |
Locative | kvaṇiṣyati | kvaṇiṣyatoḥ | kvaṇiṣyatsu |