Declension table of ?cakvaṇvas

Deva

MasculineSingularDualPlural
Nominativecakvaṇvān cakvaṇvāṃsau cakvaṇvāṃsaḥ
Vocativecakvaṇvan cakvaṇvāṃsau cakvaṇvāṃsaḥ
Accusativecakvaṇvāṃsam cakvaṇvāṃsau cakvaṇuṣaḥ
Instrumentalcakvaṇuṣā cakvaṇvadbhyām cakvaṇvadbhiḥ
Dativecakvaṇuṣe cakvaṇvadbhyām cakvaṇvadbhyaḥ
Ablativecakvaṇuṣaḥ cakvaṇvadbhyām cakvaṇvadbhyaḥ
Genitivecakvaṇuṣaḥ cakvaṇuṣoḥ cakvaṇuṣām
Locativecakvaṇuṣi cakvaṇuṣoḥ cakvaṇvatsu

Compound cakvaṇvat -

Adverb -cakvaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria