Declension table of kvaṇitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇitavatī | kvaṇitavatyau | kvaṇitavatyaḥ |
Vocative | kvaṇitavati | kvaṇitavatyau | kvaṇitavatyaḥ |
Accusative | kvaṇitavatīm | kvaṇitavatyau | kvaṇitavatīḥ |
Instrumental | kvaṇitavatyā | kvaṇitavatībhyām | kvaṇitavatībhiḥ |
Dative | kvaṇitavatyai | kvaṇitavatībhyām | kvaṇitavatībhyaḥ |
Ablative | kvaṇitavatyāḥ | kvaṇitavatībhyām | kvaṇitavatībhyaḥ |
Genitive | kvaṇitavatyāḥ | kvaṇitavatyoḥ | kvaṇitavatīnām |
Locative | kvaṇitavatyām | kvaṇitavatyoḥ | kvaṇitavatīṣu |