Declension table of kvaṇtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇtam | kvaṇte | kvaṇtāni |
Vocative | kvaṇta | kvaṇte | kvaṇtāni |
Accusative | kvaṇtam | kvaṇte | kvaṇtāni |
Instrumental | kvaṇtena | kvaṇtābhyām | kvaṇtaiḥ |
Dative | kvaṇtāya | kvaṇtābhyām | kvaṇtebhyaḥ |
Ablative | kvaṇtāt | kvaṇtābhyām | kvaṇtebhyaḥ |
Genitive | kvaṇtasya | kvaṇtayoḥ | kvaṇtānām |
Locative | kvaṇte | kvaṇtayoḥ | kvaṇteṣu |