Declension table of ?kvaṇta

Deva

NeuterSingularDualPlural
Nominativekvaṇtam kvaṇte kvaṇtāni
Vocativekvaṇta kvaṇte kvaṇtāni
Accusativekvaṇtam kvaṇte kvaṇtāni
Instrumentalkvaṇtena kvaṇtābhyām kvaṇtaiḥ
Dativekvaṇtāya kvaṇtābhyām kvaṇtebhyaḥ
Ablativekvaṇtāt kvaṇtābhyām kvaṇtebhyaḥ
Genitivekvaṇtasya kvaṇtayoḥ kvaṇtānām
Locativekvaṇte kvaṇtayoḥ kvaṇteṣu

Compound kvaṇta -

Adverb -kvaṇtam -kvaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria