Declension table of ?kvaṇyamāna

Deva

NeuterSingularDualPlural
Nominativekvaṇyamānam kvaṇyamāne kvaṇyamānāni
Vocativekvaṇyamāna kvaṇyamāne kvaṇyamānāni
Accusativekvaṇyamānam kvaṇyamāne kvaṇyamānāni
Instrumentalkvaṇyamānena kvaṇyamānābhyām kvaṇyamānaiḥ
Dativekvaṇyamānāya kvaṇyamānābhyām kvaṇyamānebhyaḥ
Ablativekvaṇyamānāt kvaṇyamānābhyām kvaṇyamānebhyaḥ
Genitivekvaṇyamānasya kvaṇyamānayoḥ kvaṇyamānānām
Locativekvaṇyamāne kvaṇyamānayoḥ kvaṇyamāneṣu

Compound kvaṇyamāna -

Adverb -kvaṇyamānam -kvaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria