Declension table of kvaṇiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇiṣyan | kvaṇiṣyantau | kvaṇiṣyantaḥ |
Vocative | kvaṇiṣyan | kvaṇiṣyantau | kvaṇiṣyantaḥ |
Accusative | kvaṇiṣyantam | kvaṇiṣyantau | kvaṇiṣyataḥ |
Instrumental | kvaṇiṣyatā | kvaṇiṣyadbhyām | kvaṇiṣyadbhiḥ |
Dative | kvaṇiṣyate | kvaṇiṣyadbhyām | kvaṇiṣyadbhyaḥ |
Ablative | kvaṇiṣyataḥ | kvaṇiṣyadbhyām | kvaṇiṣyadbhyaḥ |
Genitive | kvaṇiṣyataḥ | kvaṇiṣyatoḥ | kvaṇiṣyatām |
Locative | kvaṇiṣyati | kvaṇiṣyatoḥ | kvaṇiṣyatsu |