Declension table of kvaṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekvaṇiṣyamāṇaḥ kvaṇiṣyamāṇau kvaṇiṣyamāṇāḥ
Vocativekvaṇiṣyamāṇa kvaṇiṣyamāṇau kvaṇiṣyamāṇāḥ
Accusativekvaṇiṣyamāṇam kvaṇiṣyamāṇau kvaṇiṣyamāṇān
Instrumentalkvaṇiṣyamāṇena kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇaiḥ
Dativekvaṇiṣyamāṇāya kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇebhyaḥ
Ablativekvaṇiṣyamāṇāt kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇebhyaḥ
Genitivekvaṇiṣyamāṇasya kvaṇiṣyamāṇayoḥ kvaṇiṣyamāṇānām
Locativekvaṇiṣyamāṇe kvaṇiṣyamāṇayoḥ kvaṇiṣyamāṇeṣu

Compound kvaṇiṣyamāṇa -

Adverb -kvaṇiṣyamāṇam -kvaṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria