Declension table of kvaṇiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇiṣyamāṇaḥ | kvaṇiṣyamāṇau | kvaṇiṣyamāṇāḥ |
Vocative | kvaṇiṣyamāṇa | kvaṇiṣyamāṇau | kvaṇiṣyamāṇāḥ |
Accusative | kvaṇiṣyamāṇam | kvaṇiṣyamāṇau | kvaṇiṣyamāṇān |
Instrumental | kvaṇiṣyamāṇena | kvaṇiṣyamāṇābhyām | kvaṇiṣyamāṇaiḥ |
Dative | kvaṇiṣyamāṇāya | kvaṇiṣyamāṇābhyām | kvaṇiṣyamāṇebhyaḥ |
Ablative | kvaṇiṣyamāṇāt | kvaṇiṣyamāṇābhyām | kvaṇiṣyamāṇebhyaḥ |
Genitive | kvaṇiṣyamāṇasya | kvaṇiṣyamāṇayoḥ | kvaṇiṣyamāṇānām |
Locative | kvaṇiṣyamāṇe | kvaṇiṣyamāṇayoḥ | kvaṇiṣyamāṇeṣu |