Declension table of ?kvaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativekvaṇiṣyantī kvaṇiṣyantyau kvaṇiṣyantyaḥ
Vocativekvaṇiṣyanti kvaṇiṣyantyau kvaṇiṣyantyaḥ
Accusativekvaṇiṣyantīm kvaṇiṣyantyau kvaṇiṣyantīḥ
Instrumentalkvaṇiṣyantyā kvaṇiṣyantībhyām kvaṇiṣyantībhiḥ
Dativekvaṇiṣyantyai kvaṇiṣyantībhyām kvaṇiṣyantībhyaḥ
Ablativekvaṇiṣyantyāḥ kvaṇiṣyantībhyām kvaṇiṣyantībhyaḥ
Genitivekvaṇiṣyantyāḥ kvaṇiṣyantyoḥ kvaṇiṣyantīnām
Locativekvaṇiṣyantyām kvaṇiṣyantyoḥ kvaṇiṣyantīṣu

Compound kvaṇiṣyanti - kvaṇiṣyantī -

Adverb -kvaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria