Declension table of kvaṇiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇiṣyantī | kvaṇiṣyantyau | kvaṇiṣyantyaḥ |
Vocative | kvaṇiṣyanti | kvaṇiṣyantyau | kvaṇiṣyantyaḥ |
Accusative | kvaṇiṣyantīm | kvaṇiṣyantyau | kvaṇiṣyantīḥ |
Instrumental | kvaṇiṣyantyā | kvaṇiṣyantībhyām | kvaṇiṣyantībhiḥ |
Dative | kvaṇiṣyantyai | kvaṇiṣyantībhyām | kvaṇiṣyantībhyaḥ |
Ablative | kvaṇiṣyantyāḥ | kvaṇiṣyantībhyām | kvaṇiṣyantībhyaḥ |
Genitive | kvaṇiṣyantyāḥ | kvaṇiṣyantyoḥ | kvaṇiṣyantīnām |
Locative | kvaṇiṣyantyām | kvaṇiṣyantyoḥ | kvaṇiṣyantīṣu |