Declension table of ?kvaṇayitavya

Deva

NeuterSingularDualPlural
Nominativekvaṇayitavyam kvaṇayitavye kvaṇayitavyāni
Vocativekvaṇayitavya kvaṇayitavye kvaṇayitavyāni
Accusativekvaṇayitavyam kvaṇayitavye kvaṇayitavyāni
Instrumentalkvaṇayitavyena kvaṇayitavyābhyām kvaṇayitavyaiḥ
Dativekvaṇayitavyāya kvaṇayitavyābhyām kvaṇayitavyebhyaḥ
Ablativekvaṇayitavyāt kvaṇayitavyābhyām kvaṇayitavyebhyaḥ
Genitivekvaṇayitavyasya kvaṇayitavyayoḥ kvaṇayitavyānām
Locativekvaṇayitavye kvaṇayitavyayoḥ kvaṇayitavyeṣu

Compound kvaṇayitavya -

Adverb -kvaṇayitavyam -kvaṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria