Declension table of kvaṇitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇitavān | kvaṇitavantau | kvaṇitavantaḥ |
Vocative | kvaṇitavan | kvaṇitavantau | kvaṇitavantaḥ |
Accusative | kvaṇitavantam | kvaṇitavantau | kvaṇitavataḥ |
Instrumental | kvaṇitavatā | kvaṇitavadbhyām | kvaṇitavadbhiḥ |
Dative | kvaṇitavate | kvaṇitavadbhyām | kvaṇitavadbhyaḥ |
Ablative | kvaṇitavataḥ | kvaṇitavadbhyām | kvaṇitavadbhyaḥ |
Genitive | kvaṇitavataḥ | kvaṇitavatoḥ | kvaṇitavatām |
Locative | kvaṇitavati | kvaṇitavatoḥ | kvaṇitavatsu |