Declension table of ?kvaṇitavat

Deva

MasculineSingularDualPlural
Nominativekvaṇitavān kvaṇitavantau kvaṇitavantaḥ
Vocativekvaṇitavan kvaṇitavantau kvaṇitavantaḥ
Accusativekvaṇitavantam kvaṇitavantau kvaṇitavataḥ
Instrumentalkvaṇitavatā kvaṇitavadbhyām kvaṇitavadbhiḥ
Dativekvaṇitavate kvaṇitavadbhyām kvaṇitavadbhyaḥ
Ablativekvaṇitavataḥ kvaṇitavadbhyām kvaṇitavadbhyaḥ
Genitivekvaṇitavataḥ kvaṇitavatoḥ kvaṇitavatām
Locativekvaṇitavati kvaṇitavatoḥ kvaṇitavatsu

Compound kvaṇitavat -

Adverb -kvaṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria