Declension table of ?kvaṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekvaṇiṣyamāṇā kvaṇiṣyamāṇe kvaṇiṣyamāṇāḥ
Vocativekvaṇiṣyamāṇe kvaṇiṣyamāṇe kvaṇiṣyamāṇāḥ
Accusativekvaṇiṣyamāṇām kvaṇiṣyamāṇe kvaṇiṣyamāṇāḥ
Instrumentalkvaṇiṣyamāṇayā kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇābhiḥ
Dativekvaṇiṣyamāṇāyai kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇābhyaḥ
Ablativekvaṇiṣyamāṇāyāḥ kvaṇiṣyamāṇābhyām kvaṇiṣyamāṇābhyaḥ
Genitivekvaṇiṣyamāṇāyāḥ kvaṇiṣyamāṇayoḥ kvaṇiṣyamāṇānām
Locativekvaṇiṣyamāṇāyām kvaṇiṣyamāṇayoḥ kvaṇiṣyamāṇāsu

Adverb -kvaṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria