Declension table of kvaṇta

Deva

MasculineSingularDualPlural
Nominativekvaṇtaḥ kvaṇtau kvaṇtāḥ
Vocativekvaṇta kvaṇtau kvaṇtāḥ
Accusativekvaṇtam kvaṇtau kvaṇtān
Instrumentalkvaṇtena kvaṇtābhyām kvaṇtaiḥ
Dativekvaṇtāya kvaṇtābhyām kvaṇtebhyaḥ
Ablativekvaṇtāt kvaṇtābhyām kvaṇtebhyaḥ
Genitivekvaṇtasya kvaṇtayoḥ kvaṇtānām
Locativekvaṇte kvaṇtayoḥ kvaṇteṣu

Compound kvaṇta -

Adverb -kvaṇtam -kvaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria