Declension table of ?cakvaṇvas

Deva

NeuterSingularDualPlural
Nominativecakvaṇvat cakvaṇuṣī cakvaṇvāṃsi
Vocativecakvaṇvat cakvaṇuṣī cakvaṇvāṃsi
Accusativecakvaṇvat cakvaṇuṣī cakvaṇvāṃsi
Instrumentalcakvaṇuṣā cakvaṇvadbhyām cakvaṇvadbhiḥ
Dativecakvaṇuṣe cakvaṇvadbhyām cakvaṇvadbhyaḥ
Ablativecakvaṇuṣaḥ cakvaṇvadbhyām cakvaṇvadbhyaḥ
Genitivecakvaṇuṣaḥ cakvaṇuṣoḥ cakvaṇuṣām
Locativecakvaṇuṣi cakvaṇuṣoḥ cakvaṇvatsu

Compound cakvaṇvat -

Adverb -cakvaṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria