Declension table of ?kvaṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekvaṇayiṣyamāṇā kvaṇayiṣyamāṇe kvaṇayiṣyamāṇāḥ
Vocativekvaṇayiṣyamāṇe kvaṇayiṣyamāṇe kvaṇayiṣyamāṇāḥ
Accusativekvaṇayiṣyamāṇām kvaṇayiṣyamāṇe kvaṇayiṣyamāṇāḥ
Instrumentalkvaṇayiṣyamāṇayā kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇābhiḥ
Dativekvaṇayiṣyamāṇāyai kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇābhyaḥ
Ablativekvaṇayiṣyamāṇāyāḥ kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇābhyaḥ
Genitivekvaṇayiṣyamāṇāyāḥ kvaṇayiṣyamāṇayoḥ kvaṇayiṣyamāṇānām
Locativekvaṇayiṣyamāṇāyām kvaṇayiṣyamāṇayoḥ kvaṇayiṣyamāṇāsu

Adverb -kvaṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria