तिङन्तावली
क्वण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणति
क्वणतः
क्वणन्ति
मध्यम
क्वणसि
क्वणथः
क्वणथ
उत्तम
क्वणामि
क्वणावः
क्वणामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणते
क्वणेते
क्वणन्ते
मध्यम
क्वणसे
क्वणेथे
क्वणध्वे
उत्तम
क्वणे
क्वणावहे
क्वणामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्वण्यते
क्वण्येते
क्वण्यन्ते
मध्यम
क्वण्यसे
क्वण्येथे
क्वण्यध्वे
उत्तम
क्वण्ये
क्वण्यावहे
क्वण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्वणत्
अक्वणताम्
अक्वणन्
मध्यम
अक्वणः
अक्वणतम्
अक्वणत
उत्तम
अक्वणम्
अक्वणाव
अक्वणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्वणत
अक्वणेताम्
अक्वणन्त
मध्यम
अक्वणथाः
अक्वणेथाम्
अक्वणध्वम्
उत्तम
अक्वणे
अक्वणावहि
अक्वणामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्वण्यत
अक्वण्येताम्
अक्वण्यन्त
मध्यम
अक्वण्यथाः
अक्वण्येथाम्
अक्वण्यध्वम्
उत्तम
अक्वण्ये
अक्वण्यावहि
अक्वण्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणेत्
क्वणेताम्
क्वणेयुः
मध्यम
क्वणेः
क्वणेतम्
क्वणेत
उत्तम
क्वणेयम्
क्वणेव
क्वणेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणेत
क्वणेयाताम्
क्वणेरन्
मध्यम
क्वणेथाः
क्वणेयाथाम्
क्वणेध्वम्
उत्तम
क्वणेय
क्वणेवहि
क्वणेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्वण्येत
क्वण्येयाताम्
क्वण्येरन्
मध्यम
क्वण्येथाः
क्वण्येयाथाम्
क्वण्येध्वम्
उत्तम
क्वण्येय
क्वण्येवहि
क्वण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणतु
क्वणताम्
क्वणन्तु
मध्यम
क्वण
क्वणतम्
क्वणत
उत्तम
क्वणानि
क्वणाव
क्वणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणताम्
क्वणेताम्
क्वणन्ताम्
मध्यम
क्वणस्व
क्वणेथाम्
क्वणध्वम्
उत्तम
क्वणै
क्वणावहै
क्वणामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्वण्यताम्
क्वण्येताम्
क्वण्यन्ताम्
मध्यम
क्वण्यस्व
क्वण्येथाम्
क्वण्यध्वम्
उत्तम
क्वण्यै
क्वण्यावहै
क्वण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणिष्यति
क्वणिष्यतः
क्वणिष्यन्ति
मध्यम
क्वणिष्यसि
क्वणिष्यथः
क्वणिष्यथ
उत्तम
क्वणिष्यामि
क्वणिष्यावः
क्वणिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणिष्यते
क्वणिष्येते
क्वणिष्यन्ते
मध्यम
क्वणिष्यसे
क्वणिष्येथे
क्वणिष्यध्वे
उत्तम
क्वणिष्ये
क्वणिष्यावहे
क्वणिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणिता
क्वणितारौ
क्वणितारः
मध्यम
क्वणितासि
क्वणितास्थः
क्वणितास्थ
उत्तम
क्वणितास्मि
क्वणितास्वः
क्वणितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चक्वाण
चक्वणतुः
चक्वणुः
मध्यम
चक्वणिथ
चक्वणथुः
चक्वण
उत्तम
चक्वाण
चक्वण
चक्वणिव
चक्वणिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चक्वणे
चक्वणाते
चक्वणिरे
मध्यम
चक्वणिषे
चक्वणाथे
चक्वणिध्वे
उत्तम
चक्वणे
चक्वणिवहे
चक्वणिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वण्यात्
क्वण्यास्ताम्
क्वण्यासुः
मध्यम
क्वण्याः
क्वण्यास्तम्
क्वण्यास्त
उत्तम
क्वण्यासम्
क्वण्यास्व
क्वण्यास्म
कृदन्त
क्त
क्वण्त
m.
n.
क्वण्ता
f.
क्तवतु
क्वण्तवत्
m.
n.
क्वण्तवती
f.
शतृ
क्वणत्
m.
n.
क्वणन्ती
f.
शानच्
क्वणमान
m.
n.
क्वणमाना
f.
शानच् कर्मणि
क्वण्यमान
m.
n.
क्वण्यमाना
f.
लुडादेश पर
क्वणिष्यत्
m.
n.
क्वणिष्यन्ती
f.
लुडादेश आत्म
क्वणिष्यमाण
m.
n.
क्वणिष्यमाणा
f.
तव्य
क्वणितव्य
m.
n.
क्वणितव्या
f.
यत्
क्वाण्य
m.
n.
क्वाण्या
f.
अनीयर्
क्वणनीय
m.
n.
क्वणनीया
f.
लिडादेश पर
चक्वण्वस्
m.
n.
चक्वणुषी
f.
लिडादेश आत्म
चक्वणान
m.
n.
चक्वणाना
f.
अव्यय
तुमुन्
क्वणितुम्
क्त्वा
क्वण्त्वा
ल्यप्
॰क्वण्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणयति
क्वणयतः
क्वणयन्ति
मध्यम
क्वणयसि
क्वणयथः
क्वणयथ
उत्तम
क्वणयामि
क्वणयावः
क्वणयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणयते
क्वणयेते
क्वणयन्ते
मध्यम
क्वणयसे
क्वणयेथे
क्वणयध्वे
उत्तम
क्वणये
क्वणयावहे
क्वणयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्वण्यते
क्वण्येते
क्वण्यन्ते
मध्यम
क्वण्यसे
क्वण्येथे
क्वण्यध्वे
उत्तम
क्वण्ये
क्वण्यावहे
क्वण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्वणयत्
अक्वणयताम्
अक्वणयन्
मध्यम
अक्वणयः
अक्वणयतम्
अक्वणयत
उत्तम
अक्वणयम्
अक्वणयाव
अक्वणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्वणयत
अक्वणयेताम्
अक्वणयन्त
मध्यम
अक्वणयथाः
अक्वणयेथाम्
अक्वणयध्वम्
उत्तम
अक्वणये
अक्वणयावहि
अक्वणयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्वण्यत
अक्वण्येताम्
अक्वण्यन्त
मध्यम
अक्वण्यथाः
अक्वण्येथाम्
अक्वण्यध्वम्
उत्तम
अक्वण्ये
अक्वण्यावहि
अक्वण्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणयेत्
क्वणयेताम्
क्वणयेयुः
मध्यम
क्वणयेः
क्वणयेतम्
क्वणयेत
उत्तम
क्वणयेयम्
क्वणयेव
क्वणयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणयेत
क्वणयेयाताम्
क्वणयेरन्
मध्यम
क्वणयेथाः
क्वणयेयाथाम्
क्वणयेध्वम्
उत्तम
क्वणयेय
क्वणयेवहि
क्वणयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्वण्येत
क्वण्येयाताम्
क्वण्येरन्
मध्यम
क्वण्येथाः
क्वण्येयाथाम्
क्वण्येध्वम्
उत्तम
क्वण्येय
क्वण्येवहि
क्वण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणयतु
क्वणयताम्
क्वणयन्तु
मध्यम
क्वणय
क्वणयतम्
क्वणयत
उत्तम
क्वणयानि
क्वणयाव
क्वणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणयताम्
क्वणयेताम्
क्वणयन्ताम्
मध्यम
क्वणयस्व
क्वणयेथाम्
क्वणयध्वम्
उत्तम
क्वणयै
क्वणयावहै
क्वणयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्वण्यताम्
क्वण्येताम्
क्वण्यन्ताम्
मध्यम
क्वण्यस्व
क्वण्येथाम्
क्वण्यध्वम्
उत्तम
क्वण्यै
क्वण्यावहै
क्वण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणयिष्यति
क्वणयिष्यतः
क्वणयिष्यन्ति
मध्यम
क्वणयिष्यसि
क्वणयिष्यथः
क्वणयिष्यथ
उत्तम
क्वणयिष्यामि
क्वणयिष्यावः
क्वणयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्वणयिष्यते
क्वणयिष्येते
क्वणयिष्यन्ते
मध्यम
क्वणयिष्यसे
क्वणयिष्येथे
क्वणयिष्यध्वे
उत्तम
क्वणयिष्ये
क्वणयिष्यावहे
क्वणयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्वणयिता
क्वणयितारौ
क्वणयितारः
मध्यम
क्वणयितासि
क्वणयितास्थः
क्वणयितास्थ
उत्तम
क्वणयितास्मि
क्वणयितास्वः
क्वणयितास्मः
कृदन्त
क्त
क्वणित
m.
n.
क्वणिता
f.
क्तवतु
क्वणितवत्
m.
n.
क्वणितवती
f.
शतृ
क्वणयत्
m.
n.
क्वणयन्ती
f.
शानच्
क्वणयमान
m.
n.
क्वणयमाना
f.
शानच् कर्मणि
क्वण्यमान
m.
n.
क्वण्यमाना
f.
लुडादेश पर
क्वणयिष्यत्
m.
n.
क्वणयिष्यन्ती
f.
लुडादेश आत्म
क्वणयिष्यमाण
m.
n.
क्वणयिष्यमाणा
f.
यत्
क्वण्य
m.
n.
क्वण्या
f.
अनीयर्
क्वणनीय
m.
n.
क्वणनीया
f.
तव्य
क्वणयितव्य
m.
n.
क्वणयितव्या
f.
अव्यय
तुमुन्
क्वणयितुम्
क्त्वा
क्वणयित्वा
ल्यप्
॰क्वण्य
लिट्
क्वणयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023