तिङन्तावली क्वण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्वणति क्वणतः क्वणन्ति
मध्यमक्वणसि क्वणथः क्वणथ
उत्तमक्वणामि क्वणावः क्वणामः


आत्मनेपदेएकद्विबहु
प्रथमक्वणते क्वणेते क्वणन्ते
मध्यमक्वणसे क्वणेथे क्वणध्वे
उत्तमक्वणे क्वणावहे क्वणामहे


कर्मणिएकद्विबहु
प्रथमक्वण्यते क्वण्येते क्वण्यन्ते
मध्यमक्वण्यसे क्वण्येथे क्वण्यध्वे
उत्तमक्वण्ये क्वण्यावहे क्वण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्वणत् अक्वणताम् अक्वणन्
मध्यमअक्वणः अक्वणतम् अक्वणत
उत्तमअक्वणम् अक्वणाव अक्वणाम


आत्मनेपदेएकद्विबहु
प्रथमअक्वणत अक्वणेताम् अक्वणन्त
मध्यमअक्वणथाः अक्वणेथाम् अक्वणध्वम्
उत्तमअक्वणे अक्वणावहि अक्वणामहि


कर्मणिएकद्विबहु
प्रथमअक्वण्यत अक्वण्येताम् अक्वण्यन्त
मध्यमअक्वण्यथाः अक्वण्येथाम् अक्वण्यध्वम्
उत्तमअक्वण्ये अक्वण्यावहि अक्वण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्वणेत् क्वणेताम् क्वणेयुः
मध्यमक्वणेः क्वणेतम् क्वणेत
उत्तमक्वणेयम् क्वणेव क्वणेम


आत्मनेपदेएकद्विबहु
प्रथमक्वणेत क्वणेयाताम् क्वणेरन्
मध्यमक्वणेथाः क्वणेयाथाम् क्वणेध्वम्
उत्तमक्वणेय क्वणेवहि क्वणेमहि


कर्मणिएकद्विबहु
प्रथमक्वण्येत क्वण्येयाताम् क्वण्येरन्
मध्यमक्वण्येथाः क्वण्येयाथाम् क्वण्येध्वम्
उत्तमक्वण्येय क्वण्येवहि क्वण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्वणतु क्वणताम् क्वणन्तु
मध्यमक्वण क्वणतम् क्वणत
उत्तमक्वणानि क्वणाव क्वणाम


आत्मनेपदेएकद्विबहु
प्रथमक्वणताम् क्वणेताम् क्वणन्ताम्
मध्यमक्वणस्व क्वणेथाम् क्वणध्वम्
उत्तमक्वणै क्वणावहै क्वणामहै


कर्मणिएकद्विबहु
प्रथमक्वण्यताम् क्वण्येताम् क्वण्यन्ताम्
मध्यमक्वण्यस्व क्वण्येथाम् क्वण्यध्वम्
उत्तमक्वण्यै क्वण्यावहै क्वण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्वणिष्यति क्वणिष्यतः क्वणिष्यन्ति
मध्यमक्वणिष्यसि क्वणिष्यथः क्वणिष्यथ
उत्तमक्वणिष्यामि क्वणिष्यावः क्वणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्वणिष्यते क्वणिष्येते क्वणिष्यन्ते
मध्यमक्वणिष्यसे क्वणिष्येथे क्वणिष्यध्वे
उत्तमक्वणिष्ये क्वणिष्यावहे क्वणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्वणिता क्वणितारौ क्वणितारः
मध्यमक्वणितासि क्वणितास्थः क्वणितास्थ
उत्तमक्वणितास्मि क्वणितास्वः क्वणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्वाण चक्वणतुः चक्वणुः
मध्यमचक्वणिथ चक्वणथुः चक्वण
उत्तमचक्वाण चक्वण चक्वणिव चक्वणिम


आत्मनेपदेएकद्विबहु
प्रथमचक्वणे चक्वणाते चक्वणिरे
मध्यमचक्वणिषे चक्वणाथे चक्वणिध्वे
उत्तमचक्वणे चक्वणिवहे चक्वणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्वण्यात् क्वण्यास्ताम् क्वण्यासुः
मध्यमक्वण्याः क्वण्यास्तम् क्वण्यास्त
उत्तमक्वण्यासम् क्वण्यास्व क्वण्यास्म

कृदन्त

क्त
क्वण्त m. n. क्वण्ता f.

क्तवतु
क्वण्तवत् m. n. क्वण्तवती f.

शतृ
क्वणत् m. n. क्वणन्ती f.

शानच्
क्वणमान m. n. क्वणमाना f.

शानच् कर्मणि
क्वण्यमान m. n. क्वण्यमाना f.

लुडादेश पर
क्वणिष्यत् m. n. क्वणिष्यन्ती f.

लुडादेश आत्म
क्वणिष्यमाण m. n. क्वणिष्यमाणा f.

तव्य
क्वणितव्य m. n. क्वणितव्या f.

यत्
क्वाण्य m. n. क्वाण्या f.

अनीयर्
क्वणनीय m. n. क्वणनीया f.

लिडादेश पर
चक्वण्वस् m. n. चक्वणुषी f.

लिडादेश आत्म
चक्वणान m. n. चक्वणाना f.

अव्यय

तुमुन्
क्वणितुम्

क्त्वा
क्वण्त्वा

ल्यप्
॰क्वण्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्वणयति क्वणयतः क्वणयन्ति
मध्यमक्वणयसि क्वणयथः क्वणयथ
उत्तमक्वणयामि क्वणयावः क्वणयामः


आत्मनेपदेएकद्विबहु
प्रथमक्वणयते क्वणयेते क्वणयन्ते
मध्यमक्वणयसे क्वणयेथे क्वणयध्वे
उत्तमक्वणये क्वणयावहे क्वणयामहे


कर्मणिएकद्विबहु
प्रथमक्वण्यते क्वण्येते क्वण्यन्ते
मध्यमक्वण्यसे क्वण्येथे क्वण्यध्वे
उत्तमक्वण्ये क्वण्यावहे क्वण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्वणयत् अक्वणयताम् अक्वणयन्
मध्यमअक्वणयः अक्वणयतम् अक्वणयत
उत्तमअक्वणयम् अक्वणयाव अक्वणयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्वणयत अक्वणयेताम् अक्वणयन्त
मध्यमअक्वणयथाः अक्वणयेथाम् अक्वणयध्वम्
उत्तमअक्वणये अक्वणयावहि अक्वणयामहि


कर्मणिएकद्विबहु
प्रथमअक्वण्यत अक्वण्येताम् अक्वण्यन्त
मध्यमअक्वण्यथाः अक्वण्येथाम् अक्वण्यध्वम्
उत्तमअक्वण्ये अक्वण्यावहि अक्वण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्वणयेत् क्वणयेताम् क्वणयेयुः
मध्यमक्वणयेः क्वणयेतम् क्वणयेत
उत्तमक्वणयेयम् क्वणयेव क्वणयेम


आत्मनेपदेएकद्विबहु
प्रथमक्वणयेत क्वणयेयाताम् क्वणयेरन्
मध्यमक्वणयेथाः क्वणयेयाथाम् क्वणयेध्वम्
उत्तमक्वणयेय क्वणयेवहि क्वणयेमहि


कर्मणिएकद्विबहु
प्रथमक्वण्येत क्वण्येयाताम् क्वण्येरन्
मध्यमक्वण्येथाः क्वण्येयाथाम् क्वण्येध्वम्
उत्तमक्वण्येय क्वण्येवहि क्वण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्वणयतु क्वणयताम् क्वणयन्तु
मध्यमक्वणय क्वणयतम् क्वणयत
उत्तमक्वणयानि क्वणयाव क्वणयाम


आत्मनेपदेएकद्विबहु
प्रथमक्वणयताम् क्वणयेताम् क्वणयन्ताम्
मध्यमक्वणयस्व क्वणयेथाम् क्वणयध्वम्
उत्तमक्वणयै क्वणयावहै क्वणयामहै


कर्मणिएकद्विबहु
प्रथमक्वण्यताम् क्वण्येताम् क्वण्यन्ताम्
मध्यमक्वण्यस्व क्वण्येथाम् क्वण्यध्वम्
उत्तमक्वण्यै क्वण्यावहै क्वण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्वणयिष्यति क्वणयिष्यतः क्वणयिष्यन्ति
मध्यमक्वणयिष्यसि क्वणयिष्यथः क्वणयिष्यथ
उत्तमक्वणयिष्यामि क्वणयिष्यावः क्वणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्वणयिष्यते क्वणयिष्येते क्वणयिष्यन्ते
मध्यमक्वणयिष्यसे क्वणयिष्येथे क्वणयिष्यध्वे
उत्तमक्वणयिष्ये क्वणयिष्यावहे क्वणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्वणयिता क्वणयितारौ क्वणयितारः
मध्यमक्वणयितासि क्वणयितास्थः क्वणयितास्थ
उत्तमक्वणयितास्मि क्वणयितास्वः क्वणयितास्मः

कृदन्त

क्त
क्वणित m. n. क्वणिता f.

क्तवतु
क्वणितवत् m. n. क्वणितवती f.

शतृ
क्वणयत् m. n. क्वणयन्ती f.

शानच्
क्वणयमान m. n. क्वणयमाना f.

शानच् कर्मणि
क्वण्यमान m. n. क्वण्यमाना f.

लुडादेश पर
क्वणयिष्यत् m. n. क्वणयिष्यन्ती f.

लुडादेश आत्म
क्वणयिष्यमाण m. n. क्वणयिष्यमाणा f.

यत्
क्वण्य m. n. क्वण्या f.

अनीयर्
क्वणनीय m. n. क्वणनीया f.

तव्य
क्वणयितव्य m. n. क्वणयितव्या f.

अव्यय

तुमुन्
क्वणयितुम्

क्त्वा
क्वणयित्वा

ल्यप्
॰क्वण्य

लिट्
क्वणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria