Declension table of ?kvaṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekvaṇayiṣyamāṇaḥ kvaṇayiṣyamāṇau kvaṇayiṣyamāṇāḥ
Vocativekvaṇayiṣyamāṇa kvaṇayiṣyamāṇau kvaṇayiṣyamāṇāḥ
Accusativekvaṇayiṣyamāṇam kvaṇayiṣyamāṇau kvaṇayiṣyamāṇān
Instrumentalkvaṇayiṣyamāṇena kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇaiḥ kvaṇayiṣyamāṇebhiḥ
Dativekvaṇayiṣyamāṇāya kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇebhyaḥ
Ablativekvaṇayiṣyamāṇāt kvaṇayiṣyamāṇābhyām kvaṇayiṣyamāṇebhyaḥ
Genitivekvaṇayiṣyamāṇasya kvaṇayiṣyamāṇayoḥ kvaṇayiṣyamāṇānām
Locativekvaṇayiṣyamāṇe kvaṇayiṣyamāṇayoḥ kvaṇayiṣyamāṇeṣu

Compound kvaṇayiṣyamāṇa -

Adverb -kvaṇayiṣyamāṇam -kvaṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria